Declension table of niṣkṛpa

Deva

NeuterSingularDualPlural
Nominativeniṣkṛpam niṣkṛpe niṣkṛpāṇi
Vocativeniṣkṛpa niṣkṛpe niṣkṛpāṇi
Accusativeniṣkṛpam niṣkṛpe niṣkṛpāṇi
Instrumentalniṣkṛpeṇa niṣkṛpābhyām niṣkṛpaiḥ
Dativeniṣkṛpāya niṣkṛpābhyām niṣkṛpebhyaḥ
Ablativeniṣkṛpāt niṣkṛpābhyām niṣkṛpebhyaḥ
Genitiveniṣkṛpasya niṣkṛpayoḥ niṣkṛpāṇām
Locativeniṣkṛpe niṣkṛpayoḥ niṣkṛpeṣu

Compound niṣkṛpa -

Adverb -niṣkṛpam -niṣkṛpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria