Declension table of niṣkṛpa

Deva

MasculineSingularDualPlural
Nominativeniṣkṛpaḥ niṣkṛpau niṣkṛpāḥ
Vocativeniṣkṛpa niṣkṛpau niṣkṛpāḥ
Accusativeniṣkṛpam niṣkṛpau niṣkṛpān
Instrumentalniṣkṛpeṇa niṣkṛpābhyām niṣkṛpaiḥ niṣkṛpebhiḥ
Dativeniṣkṛpāya niṣkṛpābhyām niṣkṛpebhyaḥ
Ablativeniṣkṛpāt niṣkṛpābhyām niṣkṛpebhyaḥ
Genitiveniṣkṛpasya niṣkṛpayoḥ niṣkṛpāṇām
Locativeniṣkṛpe niṣkṛpayoḥ niṣkṛpeṣu

Compound niṣkṛpa -

Adverb -niṣkṛpam -niṣkṛpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria