Declension table of niṣkṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeniṣkṛṣṭam niṣkṛṣṭe niṣkṛṣṭāni
Vocativeniṣkṛṣṭa niṣkṛṣṭe niṣkṛṣṭāni
Accusativeniṣkṛṣṭam niṣkṛṣṭe niṣkṛṣṭāni
Instrumentalniṣkṛṣṭena niṣkṛṣṭābhyām niṣkṛṣṭaiḥ
Dativeniṣkṛṣṭāya niṣkṛṣṭābhyām niṣkṛṣṭebhyaḥ
Ablativeniṣkṛṣṭāt niṣkṛṣṭābhyām niṣkṛṣṭebhyaḥ
Genitiveniṣkṛṣṭasya niṣkṛṣṭayoḥ niṣkṛṣṭānām
Locativeniṣkṛṣṭe niṣkṛṣṭayoḥ niṣkṛṣṭeṣu

Compound niṣkṛṣṭa -

Adverb -niṣkṛṣṭam -niṣkṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria