Declension table of niṣkṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeniṣkṛṣṭaḥ niṣkṛṣṭau niṣkṛṣṭāḥ
Vocativeniṣkṛṣṭa niṣkṛṣṭau niṣkṛṣṭāḥ
Accusativeniṣkṛṣṭam niṣkṛṣṭau niṣkṛṣṭān
Instrumentalniṣkṛṣṭena niṣkṛṣṭābhyām niṣkṛṣṭaiḥ niṣkṛṣṭebhiḥ
Dativeniṣkṛṣṭāya niṣkṛṣṭābhyām niṣkṛṣṭebhyaḥ
Ablativeniṣkṛṣṭāt niṣkṛṣṭābhyām niṣkṛṣṭebhyaḥ
Genitiveniṣkṛṣṭasya niṣkṛṣṭayoḥ niṣkṛṣṭānām
Locativeniṣkṛṣṭe niṣkṛṣṭayoḥ niṣkṛṣṭeṣu

Compound niṣkṛṣṭa -

Adverb -niṣkṛṣṭam -niṣkṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria