सुबन्तावली निषिद्धाक्षरी

Roma

स्त्रीएकद्विबहु
प्रथमानिषिद्धाक्षरी निषिद्धाक्षर्यौ निषिद्धाक्षर्यः
सम्बोधनम्निषिद्धाक्षरि निषिद्धाक्षर्यौ निषिद्धाक्षर्यः
द्वितीयानिषिद्धाक्षरीम् निषिद्धाक्षर्यौ निषिद्धाक्षरीः
तृतीयानिषिद्धाक्षर्या निषिद्धाक्षरीभ्याम् निषिद्धाक्षरीभिः
चतुर्थीनिषिद्धाक्षर्यै निषिद्धाक्षरीभ्याम् निषिद्धाक्षरीभ्यः
पञ्चमीनिषिद्धाक्षर्याः निषिद्धाक्षरीभ्याम् निषिद्धाक्षरीभ्यः
षष्ठीनिषिद्धाक्षर्याः निषिद्धाक्षर्योः निषिद्धाक्षरीणाम्
सप्तमीनिषिद्धाक्षर्याम् निषिद्धाक्षर्योः निषिद्धाक्षरीषु

समास निषिद्धाक्षरि निषिद्धाक्षरी

अव्यय ॰निषिद्धाक्षरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria