Declension table of niṣevita

Deva

NeuterSingularDualPlural
Nominativeniṣevitam niṣevite niṣevitāni
Vocativeniṣevita niṣevite niṣevitāni
Accusativeniṣevitam niṣevite niṣevitāni
Instrumentalniṣevitena niṣevitābhyām niṣevitaiḥ
Dativeniṣevitāya niṣevitābhyām niṣevitebhyaḥ
Ablativeniṣevitāt niṣevitābhyām niṣevitebhyaḥ
Genitiveniṣevitasya niṣevitayoḥ niṣevitānām
Locativeniṣevite niṣevitayoḥ niṣeviteṣu

Compound niṣevita -

Adverb -niṣevitam -niṣevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria