Declension table of niṣevaka

Deva

NeuterSingularDualPlural
Nominativeniṣevakam niṣevake niṣevakāṇi
Vocativeniṣevaka niṣevake niṣevakāṇi
Accusativeniṣevakam niṣevake niṣevakāṇi
Instrumentalniṣevakeṇa niṣevakābhyām niṣevakaiḥ
Dativeniṣevakāya niṣevakābhyām niṣevakebhyaḥ
Ablativeniṣevakāt niṣevakābhyām niṣevakebhyaḥ
Genitiveniṣevakasya niṣevakayoḥ niṣevakāṇām
Locativeniṣevake niṣevakayoḥ niṣevakeṣu

Compound niṣevaka -

Adverb -niṣevakam -niṣevakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria