Declension table of niṣeva

Deva

NeuterSingularDualPlural
Nominativeniṣevam niṣeve niṣevāṇi
Vocativeniṣeva niṣeve niṣevāṇi
Accusativeniṣevam niṣeve niṣevāṇi
Instrumentalniṣeveṇa niṣevābhyām niṣevaiḥ
Dativeniṣevāya niṣevābhyām niṣevebhyaḥ
Ablativeniṣevāt niṣevābhyām niṣevebhyaḥ
Genitiveniṣevasya niṣevayoḥ niṣevāṇām
Locativeniṣeve niṣevayoḥ niṣeveṣu

Compound niṣeva -

Adverb -niṣevam -niṣevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria