Declension table of niṣeva

Deva

MasculineSingularDualPlural
Nominativeniṣevaḥ niṣevau niṣevāḥ
Vocativeniṣeva niṣevau niṣevāḥ
Accusativeniṣevam niṣevau niṣevān
Instrumentalniṣeveṇa niṣevābhyām niṣevaiḥ niṣevebhiḥ
Dativeniṣevāya niṣevābhyām niṣevebhyaḥ
Ablativeniṣevāt niṣevābhyām niṣevebhyaḥ
Genitiveniṣevasya niṣevayoḥ niṣevāṇām
Locativeniṣeve niṣevayoḥ niṣeveṣu

Compound niṣeva -

Adverb -niṣevam -niṣevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria