Declension table of niṣevaṇa

Deva

NeuterSingularDualPlural
Nominativeniṣevaṇam niṣevaṇe niṣevaṇāni
Vocativeniṣevaṇa niṣevaṇe niṣevaṇāni
Accusativeniṣevaṇam niṣevaṇe niṣevaṇāni
Instrumentalniṣevaṇena niṣevaṇābhyām niṣevaṇaiḥ
Dativeniṣevaṇāya niṣevaṇābhyām niṣevaṇebhyaḥ
Ablativeniṣevaṇāt niṣevaṇābhyām niṣevaṇebhyaḥ
Genitiveniṣevaṇasya niṣevaṇayoḥ niṣevaṇānām
Locativeniṣevaṇe niṣevaṇayoḥ niṣevaṇeṣu

Compound niṣevaṇa -

Adverb -niṣevaṇam -niṣevaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria