Declension table of niṣeka

Deva

MasculineSingularDualPlural
Nominativeniṣekaḥ niṣekau niṣekāḥ
Vocativeniṣeka niṣekau niṣekāḥ
Accusativeniṣekam niṣekau niṣekān
Instrumentalniṣekeṇa niṣekābhyām niṣekaiḥ niṣekebhiḥ
Dativeniṣekāya niṣekābhyām niṣekebhyaḥ
Ablativeniṣekāt niṣekābhyām niṣekebhyaḥ
Genitiveniṣekasya niṣekayoḥ niṣekāṇām
Locativeniṣeke niṣekayoḥ niṣekeṣu

Compound niṣeka -

Adverb -niṣekam -niṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria