Declension table of niṣedhya

Deva

MasculineSingularDualPlural
Nominativeniṣedhyaḥ niṣedhyau niṣedhyāḥ
Vocativeniṣedhya niṣedhyau niṣedhyāḥ
Accusativeniṣedhyam niṣedhyau niṣedhyān
Instrumentalniṣedhyena niṣedhyābhyām niṣedhyaiḥ niṣedhyebhiḥ
Dativeniṣedhyāya niṣedhyābhyām niṣedhyebhyaḥ
Ablativeniṣedhyāt niṣedhyābhyām niṣedhyebhyaḥ
Genitiveniṣedhyasya niṣedhyayoḥ niṣedhyānām
Locativeniṣedhye niṣedhyayoḥ niṣedhyeṣu

Compound niṣedhya -

Adverb -niṣedhyam -niṣedhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria