Declension table of niṣedhana

Deva

NeuterSingularDualPlural
Nominativeniṣedhanam niṣedhane niṣedhanāni
Vocativeniṣedhana niṣedhane niṣedhanāni
Accusativeniṣedhanam niṣedhane niṣedhanāni
Instrumentalniṣedhanena niṣedhanābhyām niṣedhanaiḥ
Dativeniṣedhanāya niṣedhanābhyām niṣedhanebhyaḥ
Ablativeniṣedhanāt niṣedhanābhyām niṣedhanebhyaḥ
Genitiveniṣedhanasya niṣedhanayoḥ niṣedhanānām
Locativeniṣedhane niṣedhanayoḥ niṣedhaneṣu

Compound niṣedhana -

Adverb -niṣedhanam -niṣedhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria