Declension table of niṣecanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣecanam | niṣecane | niṣecanāni |
Vocative | niṣecana | niṣecane | niṣecanāni |
Accusative | niṣecanam | niṣecane | niṣecanāni |
Instrumental | niṣecanena | niṣecanābhyām | niṣecanaiḥ |
Dative | niṣecanāya | niṣecanābhyām | niṣecanebhyaḥ |
Ablative | niṣecanāt | niṣecanābhyām | niṣecanebhyaḥ |
Genitive | niṣecanasya | niṣecanayoḥ | niṣecanānām |
Locative | niṣecane | niṣecanayoḥ | niṣecaneṣu |