Declension table of niṣakta

Deva

MasculineSingularDualPlural
Nominativeniṣaktaḥ niṣaktau niṣaktāḥ
Vocativeniṣakta niṣaktau niṣaktāḥ
Accusativeniṣaktam niṣaktau niṣaktān
Instrumentalniṣaktena niṣaktābhyām niṣaktaiḥ niṣaktebhiḥ
Dativeniṣaktāya niṣaktābhyām niṣaktebhyaḥ
Ablativeniṣaktāt niṣaktābhyām niṣaktebhyaḥ
Genitiveniṣaktasya niṣaktayoḥ niṣaktānām
Locativeniṣakte niṣaktayoḥ niṣakteṣu

Compound niṣakta -

Adverb -niṣaktam -niṣaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria