Declension table of niṣaṅgathi

Deva

NeuterSingularDualPlural
Nominativeniṣaṅgathi niṣaṅgathinī niṣaṅgathīni
Vocativeniṣaṅgathi niṣaṅgathinī niṣaṅgathīni
Accusativeniṣaṅgathi niṣaṅgathinī niṣaṅgathīni
Instrumentalniṣaṅgathinā niṣaṅgathibhyām niṣaṅgathibhiḥ
Dativeniṣaṅgathine niṣaṅgathibhyām niṣaṅgathibhyaḥ
Ablativeniṣaṅgathinaḥ niṣaṅgathibhyām niṣaṅgathibhyaḥ
Genitiveniṣaṅgathinaḥ niṣaṅgathinoḥ niṣaṅgathīnām
Locativeniṣaṅgathini niṣaṅgathinoḥ niṣaṅgathiṣu

Compound niṣaṅgathi -

Adverb -niṣaṅgathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria