सुबन्तावली निषङ्गथि

Roma

पुमान्एकद्विबहु
प्रथमानिषङ्गथिः निषङ्गथी निषङ्गथयः
सम्बोधनम्निषङ्गथे निषङ्गथी निषङ्गथयः
द्वितीयानिषङ्गथिम् निषङ्गथी निषङ्गथीन्
तृतीयानिषङ्गथिना निषङ्गथिभ्याम् निषङ्गथिभिः
चतुर्थीनिषङ्गथये निषङ्गथिभ्याम् निषङ्गथिभ्यः
पञ्चमीनिषङ्गथेः निषङ्गथिभ्याम् निषङ्गथिभ्यः
षष्ठीनिषङ्गथेः निषङ्गथ्योः निषङ्गथीनाम्
सप्तमीनिषङ्गथौ निषङ्गथ्योः निषङ्गथिषु

समास निषङ्गथि

अव्यय ॰निषङ्गथि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria