Declension table of niṣaṅgathi

Deva

FeminineSingularDualPlural
Nominativeniṣaṅgathiḥ niṣaṅgathī niṣaṅgathayaḥ
Vocativeniṣaṅgathe niṣaṅgathī niṣaṅgathayaḥ
Accusativeniṣaṅgathim niṣaṅgathī niṣaṅgathīḥ
Instrumentalniṣaṅgathyā niṣaṅgathibhyām niṣaṅgathibhiḥ
Dativeniṣaṅgathyai niṣaṅgathaye niṣaṅgathibhyām niṣaṅgathibhyaḥ
Ablativeniṣaṅgathyāḥ niṣaṅgatheḥ niṣaṅgathibhyām niṣaṅgathibhyaḥ
Genitiveniṣaṅgathyāḥ niṣaṅgatheḥ niṣaṅgathyoḥ niṣaṅgathīnām
Locativeniṣaṅgathyām niṣaṅgathau niṣaṅgathyoḥ niṣaṅgathiṣu

Compound niṣaṅgathi -

Adverb -niṣaṅgathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria