Declension table of niṣadhā

Deva

FeminineSingularDualPlural
Nominativeniṣadhā niṣadhe niṣadhāḥ
Vocativeniṣadhe niṣadhe niṣadhāḥ
Accusativeniṣadhām niṣadhe niṣadhāḥ
Instrumentalniṣadhayā niṣadhābhyām niṣadhābhiḥ
Dativeniṣadhāyai niṣadhābhyām niṣadhābhyaḥ
Ablativeniṣadhāyāḥ niṣadhābhyām niṣadhābhyaḥ
Genitiveniṣadhāyāḥ niṣadhayoḥ niṣadhānām
Locativeniṣadhāyām niṣadhayoḥ niṣadhāsu

Adverb -niṣadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria