Declension table of niṣādin

Deva

MasculineSingularDualPlural
Nominativeniṣādī niṣādinau niṣādinaḥ
Vocativeniṣādin niṣādinau niṣādinaḥ
Accusativeniṣādinam niṣādinau niṣādinaḥ
Instrumentalniṣādinā niṣādibhyām niṣādibhiḥ
Dativeniṣādine niṣādibhyām niṣādibhyaḥ
Ablativeniṣādinaḥ niṣādibhyām niṣādibhyaḥ
Genitiveniṣādinaḥ niṣādinoḥ niṣādinām
Locativeniṣādini niṣādinoḥ niṣādiṣu

Compound niṣādi -

Adverb -niṣādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria