Declension table of niṣāda

Deva

MasculineSingularDualPlural
Nominativeniṣādaḥ niṣādau niṣādāḥ
Vocativeniṣāda niṣādau niṣādāḥ
Accusativeniṣādam niṣādau niṣādān
Instrumentalniṣādena niṣādābhyām niṣādaiḥ niṣādebhiḥ
Dativeniṣādāya niṣādābhyām niṣādebhyaḥ
Ablativeniṣādāt niṣādābhyām niṣādebhyaḥ
Genitiveniṣādasya niṣādayoḥ niṣādānām
Locativeniṣāde niṣādayoḥ niṣādeṣu

Compound niṣāda -

Adverb -niṣādam -niṣādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria