सुबन्तावली ?निष्ठीवनशराव

Roma

पुमान्एकद्विबहु
प्रथमानिष्ठीवनशरावः निष्ठीवनशरावौ निष्ठीवनशरावाः
सम्बोधनम्निष्ठीवनशराव निष्ठीवनशरावौ निष्ठीवनशरावाः
द्वितीयानिष्ठीवनशरावम् निष्ठीवनशरावौ निष्ठीवनशरावान्
तृतीयानिष्ठीवनशरावेण निष्ठीवनशरावाभ्याम् निष्ठीवनशरावैः निष्ठीवनशरावेभिः
चतुर्थीनिष्ठीवनशरावाय निष्ठीवनशरावाभ्याम् निष्ठीवनशरावेभ्यः
पञ्चमीनिष्ठीवनशरावात् निष्ठीवनशरावाभ्याम् निष्ठीवनशरावेभ्यः
षष्ठीनिष्ठीवनशरावस्य निष्ठीवनशरावयोः निष्ठीवनशरावाणाम्
सप्तमीनिष्ठीवनशरावे निष्ठीवनशरावयोः निष्ठीवनशरावेषु

समास निष्ठीवनशराव

अव्यय ॰निष्ठीवनशरावम् ॰निष्ठीवनशरावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria