Declension table of ?niṣṭhīvanaśarāva

Deva

MasculineSingularDualPlural
Nominativeniṣṭhīvanaśarāvaḥ niṣṭhīvanaśarāvau niṣṭhīvanaśarāvāḥ
Vocativeniṣṭhīvanaśarāva niṣṭhīvanaśarāvau niṣṭhīvanaśarāvāḥ
Accusativeniṣṭhīvanaśarāvam niṣṭhīvanaśarāvau niṣṭhīvanaśarāvān
Instrumentalniṣṭhīvanaśarāveṇa niṣṭhīvanaśarāvābhyām niṣṭhīvanaśarāvaiḥ niṣṭhīvanaśarāvebhiḥ
Dativeniṣṭhīvanaśarāvāya niṣṭhīvanaśarāvābhyām niṣṭhīvanaśarāvebhyaḥ
Ablativeniṣṭhīvanaśarāvāt niṣṭhīvanaśarāvābhyām niṣṭhīvanaśarāvebhyaḥ
Genitiveniṣṭhīvanaśarāvasya niṣṭhīvanaśarāvayoḥ niṣṭhīvanaśarāvāṇām
Locativeniṣṭhīvanaśarāve niṣṭhīvanaśarāvayoḥ niṣṭhīvanaśarāveṣu

Compound niṣṭhīvanaśarāva -

Adverb -niṣṭhīvanaśarāvam -niṣṭhīvanaśarāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria