Declension table of niṣṭhāśūnya

Deva

NeuterSingularDualPlural
Nominativeniṣṭhāśūnyam niṣṭhāśūnye niṣṭhāśūnyāni
Vocativeniṣṭhāśūnya niṣṭhāśūnye niṣṭhāśūnyāni
Accusativeniṣṭhāśūnyam niṣṭhāśūnye niṣṭhāśūnyāni
Instrumentalniṣṭhāśūnyena niṣṭhāśūnyābhyām niṣṭhāśūnyaiḥ
Dativeniṣṭhāśūnyāya niṣṭhāśūnyābhyām niṣṭhāśūnyebhyaḥ
Ablativeniṣṭhāśūnyāt niṣṭhāśūnyābhyām niṣṭhāśūnyebhyaḥ
Genitiveniṣṭhāśūnyasya niṣṭhāśūnyayoḥ niṣṭhāśūnyānām
Locativeniṣṭhāśūnye niṣṭhāśūnyayoḥ niṣṭhāśūnyeṣu

Compound niṣṭhāśūnya -

Adverb -niṣṭhāśūnyam -niṣṭhāśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria