Declension table of niṣṭhāśūnya

Deva

MasculineSingularDualPlural
Nominativeniṣṭhāśūnyaḥ niṣṭhāśūnyau niṣṭhāśūnyāḥ
Vocativeniṣṭhāśūnya niṣṭhāśūnyau niṣṭhāśūnyāḥ
Accusativeniṣṭhāśūnyam niṣṭhāśūnyau niṣṭhāśūnyān
Instrumentalniṣṭhāśūnyena niṣṭhāśūnyābhyām niṣṭhāśūnyaiḥ niṣṭhāśūnyebhiḥ
Dativeniṣṭhāśūnyāya niṣṭhāśūnyābhyām niṣṭhāśūnyebhyaḥ
Ablativeniṣṭhāśūnyāt niṣṭhāśūnyābhyām niṣṭhāśūnyebhyaḥ
Genitiveniṣṭhāśūnyasya niṣṭhāśūnyayoḥ niṣṭhāśūnyānām
Locativeniṣṭhāśūnye niṣṭhāśūnyayoḥ niṣṭhāśūnyeṣu

Compound niṣṭhāśūnya -

Adverb -niṣṭhāśūnyam -niṣṭhāśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria