Declension table of niṣṭha

Deva

NeuterSingularDualPlural
Nominativeniṣṭham niṣṭhe niṣṭhāni
Vocativeniṣṭha niṣṭhe niṣṭhāni
Accusativeniṣṭham niṣṭhe niṣṭhāni
Instrumentalniṣṭhena niṣṭhābhyām niṣṭhaiḥ
Dativeniṣṭhāya niṣṭhābhyām niṣṭhebhyaḥ
Ablativeniṣṭhāt niṣṭhābhyām niṣṭhebhyaḥ
Genitiveniṣṭhasya niṣṭhayoḥ niṣṭhānām
Locativeniṣṭhe niṣṭhayoḥ niṣṭheṣu

Compound niṣṭha -

Adverb -niṣṭham -niṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria