Declension table of niṣṭha

Deva

MasculineSingularDualPlural
Nominativeniṣṭhaḥ niṣṭhau niṣṭhāḥ
Vocativeniṣṭha niṣṭhau niṣṭhāḥ
Accusativeniṣṭham niṣṭhau niṣṭhān
Instrumentalniṣṭhena niṣṭhābhyām niṣṭhaiḥ niṣṭhebhiḥ
Dativeniṣṭhāya niṣṭhābhyām niṣṭhebhyaḥ
Ablativeniṣṭhāt niṣṭhābhyām niṣṭhebhyaḥ
Genitiveniṣṭhasya niṣṭhayoḥ niṣṭhānām
Locativeniṣṭhe niṣṭhayoḥ niṣṭheṣu

Compound niṣṭha -

Adverb -niṣṭham -niṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria