Declension table of niṣṇāta

Deva

NeuterSingularDualPlural
Nominativeniṣṇātam niṣṇāte niṣṇātāni
Vocativeniṣṇāta niṣṇāte niṣṇātāni
Accusativeniṣṇātam niṣṇāte niṣṇātāni
Instrumentalniṣṇātena niṣṇātābhyām niṣṇātaiḥ
Dativeniṣṇātāya niṣṇātābhyām niṣṇātebhyaḥ
Ablativeniṣṇātāt niṣṇātābhyām niṣṇātebhyaḥ
Genitiveniṣṇātasya niṣṇātayoḥ niṣṇātānām
Locativeniṣṇāte niṣṇātayoḥ niṣṇāteṣu

Compound niṣṇāta -

Adverb -niṣṇātam -niṣṇātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria