Declension table of niṣṇāta

Deva

MasculineSingularDualPlural
Nominativeniṣṇātaḥ niṣṇātau niṣṇātāḥ
Vocativeniṣṇāta niṣṇātau niṣṇātāḥ
Accusativeniṣṇātam niṣṇātau niṣṇātān
Instrumentalniṣṇātena niṣṇātābhyām niṣṇātaiḥ niṣṇātebhiḥ
Dativeniṣṇātāya niṣṇātābhyām niṣṇātebhyaḥ
Ablativeniṣṇātāt niṣṇātābhyām niṣṇātebhyaḥ
Genitiveniṣṇātasya niṣṇātayoḥ niṣṇātānām
Locativeniṣṇāte niṣṇātayoḥ niṣṇāteṣu

Compound niṣṇāta -

Adverb -niṣṇātam -niṣṇātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria