Declension table of niḥśvāsāndha

Deva

MasculineSingularDualPlural
Nominativeniḥśvāsāndhaḥ niḥśvāsāndhau niḥśvāsāndhāḥ
Vocativeniḥśvāsāndha niḥśvāsāndhau niḥśvāsāndhāḥ
Accusativeniḥśvāsāndham niḥśvāsāndhau niḥśvāsāndhān
Instrumentalniḥśvāsāndhena niḥśvāsāndhābhyām niḥśvāsāndhaiḥ niḥśvāsāndhebhiḥ
Dativeniḥśvāsāndhāya niḥśvāsāndhābhyām niḥśvāsāndhebhyaḥ
Ablativeniḥśvāsāndhāt niḥśvāsāndhābhyām niḥśvāsāndhebhyaḥ
Genitiveniḥśvāsāndhasya niḥśvāsāndhayoḥ niḥśvāsāndhānām
Locativeniḥśvāsāndhe niḥśvāsāndhayoḥ niḥśvāsāndheṣu

Compound niḥśvāsāndha -

Adverb -niḥśvāsāndham -niḥśvāsāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria