Declension table of niḥśeṣita

Deva

NeuterSingularDualPlural
Nominativeniḥśeṣitam niḥśeṣite niḥśeṣitāni
Vocativeniḥśeṣita niḥśeṣite niḥśeṣitāni
Accusativeniḥśeṣitam niḥśeṣite niḥśeṣitāni
Instrumentalniḥśeṣitena niḥśeṣitābhyām niḥśeṣitaiḥ
Dativeniḥśeṣitāya niḥśeṣitābhyām niḥśeṣitebhyaḥ
Ablativeniḥśeṣitāt niḥśeṣitābhyām niḥśeṣitebhyaḥ
Genitiveniḥśeṣitasya niḥśeṣitayoḥ niḥśeṣitānām
Locativeniḥśeṣite niḥśeṣitayoḥ niḥśeṣiteṣu

Compound niḥśeṣita -

Adverb -niḥśeṣitam -niḥśeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria