Declension table of niḥśeṣita

Deva

MasculineSingularDualPlural
Nominativeniḥśeṣitaḥ niḥśeṣitau niḥśeṣitāḥ
Vocativeniḥśeṣita niḥśeṣitau niḥśeṣitāḥ
Accusativeniḥśeṣitam niḥśeṣitau niḥśeṣitān
Instrumentalniḥśeṣitena niḥśeṣitābhyām niḥśeṣitaiḥ niḥśeṣitebhiḥ
Dativeniḥśeṣitāya niḥśeṣitābhyām niḥśeṣitebhyaḥ
Ablativeniḥśeṣitāt niḥśeṣitābhyām niḥśeṣitebhyaḥ
Genitiveniḥśeṣitasya niḥśeṣitayoḥ niḥśeṣitānām
Locativeniḥśeṣite niḥśeṣitayoḥ niḥśeṣiteṣu

Compound niḥśeṣita -

Adverb -niḥśeṣitam -niḥśeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria