Declension table of niḥśaṅka

Deva

MasculineSingularDualPlural
Nominativeniḥśaṅkaḥ niḥśaṅkau niḥśaṅkāḥ
Vocativeniḥśaṅka niḥśaṅkau niḥśaṅkāḥ
Accusativeniḥśaṅkam niḥśaṅkau niḥśaṅkān
Instrumentalniḥśaṅkena niḥśaṅkābhyām niḥśaṅkaiḥ niḥśaṅkebhiḥ
Dativeniḥśaṅkāya niḥśaṅkābhyām niḥśaṅkebhyaḥ
Ablativeniḥśaṅkāt niḥśaṅkābhyām niḥśaṅkebhyaḥ
Genitiveniḥśaṅkasya niḥśaṅkayoḥ niḥśaṅkānām
Locativeniḥśaṅke niḥśaṅkayoḥ niḥśaṅkeṣu

Compound niḥśaṅka -

Adverb -niḥśaṅkam -niḥśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria