Declension table of niḥsvana

Deva

MasculineSingularDualPlural
Nominativeniḥsvanaḥ niḥsvanau niḥsvanāḥ
Vocativeniḥsvana niḥsvanau niḥsvanāḥ
Accusativeniḥsvanam niḥsvanau niḥsvanān
Instrumentalniḥsvanena niḥsvanābhyām niḥsvanaiḥ niḥsvanebhiḥ
Dativeniḥsvanāya niḥsvanābhyām niḥsvanebhyaḥ
Ablativeniḥsvanāt niḥsvanābhyām niḥsvanebhyaḥ
Genitiveniḥsvanasya niḥsvanayoḥ niḥsvanānām
Locativeniḥsvane niḥsvanayoḥ niḥsvaneṣu

Compound niḥsvana -

Adverb -niḥsvanam -niḥsvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria