Declension table of niḥsvabhāva

Deva

NeuterSingularDualPlural
Nominativeniḥsvabhāvam niḥsvabhāve niḥsvabhāvāni
Vocativeniḥsvabhāva niḥsvabhāve niḥsvabhāvāni
Accusativeniḥsvabhāvam niḥsvabhāve niḥsvabhāvāni
Instrumentalniḥsvabhāvena niḥsvabhāvābhyām niḥsvabhāvaiḥ
Dativeniḥsvabhāvāya niḥsvabhāvābhyām niḥsvabhāvebhyaḥ
Ablativeniḥsvabhāvāt niḥsvabhāvābhyām niḥsvabhāvebhyaḥ
Genitiveniḥsvabhāvasya niḥsvabhāvayoḥ niḥsvabhāvānām
Locativeniḥsvabhāve niḥsvabhāvayoḥ niḥsvabhāveṣu

Compound niḥsvabhāva -

Adverb -niḥsvabhāvam -niḥsvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria