Declension table of niḥsvabhāva

Deva

MasculineSingularDualPlural
Nominativeniḥsvabhāvaḥ niḥsvabhāvau niḥsvabhāvāḥ
Vocativeniḥsvabhāva niḥsvabhāvau niḥsvabhāvāḥ
Accusativeniḥsvabhāvam niḥsvabhāvau niḥsvabhāvān
Instrumentalniḥsvabhāvena niḥsvabhāvābhyām niḥsvabhāvaiḥ niḥsvabhāvebhiḥ
Dativeniḥsvabhāvāya niḥsvabhāvābhyām niḥsvabhāvebhyaḥ
Ablativeniḥsvabhāvāt niḥsvabhāvābhyām niḥsvabhāvebhyaḥ
Genitiveniḥsvabhāvasya niḥsvabhāvayoḥ niḥsvabhāvānām
Locativeniḥsvabhāve niḥsvabhāvayoḥ niḥsvabhāveṣu

Compound niḥsvabhāva -

Adverb -niḥsvabhāvam -niḥsvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria