Declension table of niḥsneha

Deva

MasculineSingularDualPlural
Nominativeniḥsnehaḥ niḥsnehau niḥsnehāḥ
Vocativeniḥsneha niḥsnehau niḥsnehāḥ
Accusativeniḥsneham niḥsnehau niḥsnehān
Instrumentalniḥsnehena niḥsnehābhyām niḥsnehaiḥ niḥsnehebhiḥ
Dativeniḥsnehāya niḥsnehābhyām niḥsnehebhyaḥ
Ablativeniḥsnehāt niḥsnehābhyām niḥsnehebhyaḥ
Genitiveniḥsnehasya niḥsnehayoḥ niḥsnehānām
Locativeniḥsnehe niḥsnehayoḥ niḥsneheṣu

Compound niḥsneha -

Adverb -niḥsneham -niḥsnehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria