Declension table of niḥsārita

Deva

MasculineSingularDualPlural
Nominativeniḥsāritaḥ niḥsāritau niḥsāritāḥ
Vocativeniḥsārita niḥsāritau niḥsāritāḥ
Accusativeniḥsāritam niḥsāritau niḥsāritān
Instrumentalniḥsāritena niḥsāritābhyām niḥsāritaiḥ niḥsāritebhiḥ
Dativeniḥsāritāya niḥsāritābhyām niḥsāritebhyaḥ
Ablativeniḥsāritāt niḥsāritābhyām niḥsāritebhyaḥ
Genitiveniḥsāritasya niḥsāritayoḥ niḥsāritānām
Locativeniḥsārite niḥsāritayoḥ niḥsāriteṣu

Compound niḥsārita -

Adverb -niḥsāritam -niḥsāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria