Declension table of niḥsaṅkhya

Deva

MasculineSingularDualPlural
Nominativeniḥsaṅkhyaḥ niḥsaṅkhyau niḥsaṅkhyāḥ
Vocativeniḥsaṅkhya niḥsaṅkhyau niḥsaṅkhyāḥ
Accusativeniḥsaṅkhyam niḥsaṅkhyau niḥsaṅkhyān
Instrumentalniḥsaṅkhyena niḥsaṅkhyābhyām niḥsaṅkhyaiḥ niḥsaṅkhyebhiḥ
Dativeniḥsaṅkhyāya niḥsaṅkhyābhyām niḥsaṅkhyebhyaḥ
Ablativeniḥsaṅkhyāt niḥsaṅkhyābhyām niḥsaṅkhyebhyaḥ
Genitiveniḥsaṅkhyasya niḥsaṅkhyayoḥ niḥsaṅkhyānām
Locativeniḥsaṅkhye niḥsaṅkhyayoḥ niḥsaṅkhyeṣu

Compound niḥsaṅkhya -

Adverb -niḥsaṅkhyam -niḥsaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria