सुबन्तावली ?निञ्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानिञ्जिष्यन्ती निञ्जिष्यन्त्यौ निञ्जिष्यन्त्यः
सम्बोधनम्निञ्जिष्यन्ति निञ्जिष्यन्त्यौ निञ्जिष्यन्त्यः
द्वितीयानिञ्जिष्यन्तीम् निञ्जिष्यन्त्यौ निञ्जिष्यन्तीः
तृतीयानिञ्जिष्यन्त्या निञ्जिष्यन्तीभ्याम् निञ्जिष्यन्तीभिः
चतुर्थीनिञ्जिष्यन्त्यै निञ्जिष्यन्तीभ्याम् निञ्जिष्यन्तीभ्यः
पञ्चमीनिञ्जिष्यन्त्याः निञ्जिष्यन्तीभ्याम् निञ्जिष्यन्तीभ्यः
षष्ठीनिञ्जिष्यन्त्याः निञ्जिष्यन्त्योः निञ्जिष्यन्तीनाम्
सप्तमीनिञ्जिष्यन्त्याम् निञ्जिष्यन्त्योः निञ्जिष्यन्तीषु

समास निञ्जिष्यन्ति निञ्जिष्यन्ती

अव्यय ॰निञ्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria