Declension table of netṛtva

Deva

NeuterSingularDualPlural
Nominativenetṛtvam netṛtve netṛtvāni
Vocativenetṛtva netṛtve netṛtvāni
Accusativenetṛtvam netṛtve netṛtvāni
Instrumentalnetṛtvena netṛtvābhyām netṛtvaiḥ
Dativenetṛtvāya netṛtvābhyām netṛtvebhyaḥ
Ablativenetṛtvāt netṛtvābhyām netṛtvebhyaḥ
Genitivenetṛtvasya netṛtvayoḥ netṛtvānām
Locativenetṛtve netṛtvayoḥ netṛtveṣu

Compound netṛtva -

Adverb -netṛtvam -netṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria