Declension table of nepathyaprayoga

Deva

MasculineSingularDualPlural
Nominativenepathyaprayogaḥ nepathyaprayogau nepathyaprayogāḥ
Vocativenepathyaprayoga nepathyaprayogau nepathyaprayogāḥ
Accusativenepathyaprayogam nepathyaprayogau nepathyaprayogān
Instrumentalnepathyaprayogeṇa nepathyaprayogābhyām nepathyaprayogaiḥ nepathyaprayogebhiḥ
Dativenepathyaprayogāya nepathyaprayogābhyām nepathyaprayogebhyaḥ
Ablativenepathyaprayogāt nepathyaprayogābhyām nepathyaprayogebhyaḥ
Genitivenepathyaprayogasya nepathyaprayogayoḥ nepathyaprayogāṇām
Locativenepathyaprayoge nepathyaprayogayoḥ nepathyaprayogeṣu

Compound nepathyaprayoga -

Adverb -nepathyaprayogam -nepathyaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria