Declension table of nepathyagṛha

Deva

NeuterSingularDualPlural
Nominativenepathyagṛham nepathyagṛhe nepathyagṛhāṇi
Vocativenepathyagṛha nepathyagṛhe nepathyagṛhāṇi
Accusativenepathyagṛham nepathyagṛhe nepathyagṛhāṇi
Instrumentalnepathyagṛheṇa nepathyagṛhābhyām nepathyagṛhaiḥ
Dativenepathyagṛhāya nepathyagṛhābhyām nepathyagṛhebhyaḥ
Ablativenepathyagṛhāt nepathyagṛhābhyām nepathyagṛhebhyaḥ
Genitivenepathyagṛhasya nepathyagṛhayoḥ nepathyagṛhāṇām
Locativenepathyagṛhe nepathyagṛhayoḥ nepathyagṛheṣu

Compound nepathyagṛha -

Adverb -nepathyagṛham -nepathyagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria