Declension table of nemināthacarita

Deva

NeuterSingularDualPlural
Nominativenemināthacaritam nemināthacarite nemināthacaritāni
Vocativenemināthacarita nemināthacarite nemināthacaritāni
Accusativenemināthacaritam nemināthacarite nemināthacaritāni
Instrumentalnemināthacaritena nemināthacaritābhyām nemināthacaritaiḥ
Dativenemināthacaritāya nemināthacaritābhyām nemināthacaritebhyaḥ
Ablativenemināthacaritāt nemināthacaritābhyām nemināthacaritebhyaḥ
Genitivenemināthacaritasya nemināthacaritayoḥ nemināthacaritānām
Locativenemināthacarite nemināthacaritayoḥ nemināthacariteṣu

Compound nemināthacarita -

Adverb -nemināthacaritam -nemināthacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria