Declension table of nejameṣa

Deva

MasculineSingularDualPlural
Nominativenejameṣaḥ nejameṣau nejameṣāḥ
Vocativenejameṣa nejameṣau nejameṣāḥ
Accusativenejameṣam nejameṣau nejameṣān
Instrumentalnejameṣeṇa nejameṣābhyām nejameṣaiḥ nejameṣebhiḥ
Dativenejameṣāya nejameṣābhyām nejameṣebhyaḥ
Ablativenejameṣāt nejameṣābhyām nejameṣebhyaḥ
Genitivenejameṣasya nejameṣayoḥ nejameṣāṇām
Locativenejameṣe nejameṣayoḥ nejameṣeṣu

Compound nejameṣa -

Adverb -nejameṣam -nejameṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria