Declension table of nediṣṭha

Deva

NeuterSingularDualPlural
Nominativenediṣṭham nediṣṭhe nediṣṭhāni
Vocativenediṣṭha nediṣṭhe nediṣṭhāni
Accusativenediṣṭham nediṣṭhe nediṣṭhāni
Instrumentalnediṣṭhena nediṣṭhābhyām nediṣṭhaiḥ
Dativenediṣṭhāya nediṣṭhābhyām nediṣṭhebhyaḥ
Ablativenediṣṭhāt nediṣṭhābhyām nediṣṭhebhyaḥ
Genitivenediṣṭhasya nediṣṭhayoḥ nediṣṭhānām
Locativenediṣṭhe nediṣṭhayoḥ nediṣṭheṣu

Compound nediṣṭha -

Adverb -nediṣṭham -nediṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria