Declension table of nediṣṭha

Deva

MasculineSingularDualPlural
Nominativenediṣṭhaḥ nediṣṭhau nediṣṭhāḥ
Vocativenediṣṭha nediṣṭhau nediṣṭhāḥ
Accusativenediṣṭham nediṣṭhau nediṣṭhān
Instrumentalnediṣṭhena nediṣṭhābhyām nediṣṭhaiḥ nediṣṭhebhiḥ
Dativenediṣṭhāya nediṣṭhābhyām nediṣṭhebhyaḥ
Ablativenediṣṭhāt nediṣṭhābhyām nediṣṭhebhyaḥ
Genitivenediṣṭhasya nediṣṭhayoḥ nediṣṭhānām
Locativenediṣṭhe nediṣṭhayoḥ nediṣṭheṣu

Compound nediṣṭha -

Adverb -nediṣṭham -nediṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria