Declension table of neṣṭodgātṛ

Deva

MasculineSingularDualPlural
Nominativeneṣṭodgātā neṣṭodgātārau neṣṭodgātāraḥ
Vocativeneṣṭodgātaḥ neṣṭodgātārau neṣṭodgātāraḥ
Accusativeneṣṭodgātāram neṣṭodgātārau neṣṭodgātṝn
Instrumentalneṣṭodgātrā neṣṭodgātṛbhyām neṣṭodgātṛbhiḥ
Dativeneṣṭodgātre neṣṭodgātṛbhyām neṣṭodgātṛbhyaḥ
Ablativeneṣṭodgātuḥ neṣṭodgātṛbhyām neṣṭodgātṛbhyaḥ
Genitiveneṣṭodgātuḥ neṣṭodgātroḥ neṣṭodgātṝṇām
Locativeneṣṭodgātari neṣṭodgātroḥ neṣṭodgātṛṣu

Compound neṣṭodgātṛ -

Adverb -neṣṭodgātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria