सुबन्तावली ?नयनाञ्चल

Roma

पुमान्एकद्विबहु
प्रथमानयनाञ्चलः नयनाञ्चलौ नयनाञ्चलाः
सम्बोधनम्नयनाञ्चल नयनाञ्चलौ नयनाञ्चलाः
द्वितीयानयनाञ्चलम् नयनाञ्चलौ नयनाञ्चलान्
तृतीयानयनाञ्चलेन नयनाञ्चलाभ्याम् नयनाञ्चलैः नयनाञ्चलेभिः
चतुर्थीनयनाञ्चलाय नयनाञ्चलाभ्याम् नयनाञ्चलेभ्यः
पञ्चमीनयनाञ्चलात् नयनाञ्चलाभ्याम् नयनाञ्चलेभ्यः
षष्ठीनयनाञ्चलस्य नयनाञ्चलयोः नयनाञ्चलानाम्
सप्तमीनयनाञ्चले नयनाञ्चलयोः नयनाञ्चलेषु

समास नयनाञ्चल

अव्यय ॰नयनाञ्चलम् ॰नयनाञ्चलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria