Declension table of ?nayanāñcala

Deva

MasculineSingularDualPlural
Nominativenayanāñcalaḥ nayanāñcalau nayanāñcalāḥ
Vocativenayanāñcala nayanāñcalau nayanāñcalāḥ
Accusativenayanāñcalam nayanāñcalau nayanāñcalān
Instrumentalnayanāñcalena nayanāñcalābhyām nayanāñcalaiḥ nayanāñcalebhiḥ
Dativenayanāñcalāya nayanāñcalābhyām nayanāñcalebhyaḥ
Ablativenayanāñcalāt nayanāñcalābhyām nayanāñcalebhyaḥ
Genitivenayanāñcalasya nayanāñcalayoḥ nayanāñcalānām
Locativenayanāñcale nayanāñcalayoḥ nayanāñcaleṣu

Compound nayanāñcala -

Adverb -nayanāñcalam -nayanāñcalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria